A 900-8(3) Daśapāpakṣayadānavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 900/8
Title: Daśapāpakṣayadānavidhi
Dimensions: 18.5 x 8.7 cm x 27 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2417
Remarks:
Reel No. A 900-8 MTM Inventory No.: 58011
Title Daśapāpakṣayadānavidhi
Subject karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 18.5 x 8.7 cm
Folios 1
Lines per Folio 7
Place of Deposit NAK
Accession No. 5/2417
Manuscript Features
Excerpts
«Text:»
adattām upādānaṃ hiṃsā caivābhidhānataḥ ||
paradā(3)ropasevā ca kāyakaṃ (!) trividhaṃ smṛtaṃ ||
pāruṣyaṃ amṛtaṃ caiva paiśūnyaṃ cāpi sarvvataḥ ||
asaṃbaddhapralāpaś ca vāṅmayaṃ syāc aturddaśaṃ ||
paradravyepabhidhyānaṃ manasāniṣṭacintanaṃ ||
vitathābhiniveśaś ca mānasaṃ trividhaṃ smṛtaṃ ||
etāni daśapāpāni haratvaṃ mama jāhnavī ||
daśpāpaharāt tasmād daśaharāsmṛtāḥ (!) || iti daśapāpakṣayadānavidhi (!) ||
Microfilm Details
Reel No. A 900/8c
Date of Filming 10-07-1984
Exposures 1
Used Copy Kathmandu
Type of Film positive
Remarks Text is in 24th exposure,
Catalogued by MS/SG
Date 27-12-2005
Bibliography