A 900-8(3) Daśapāpakṣayadānavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 900/8
Title: Daśapāpakṣayadānavidhi
Dimensions: 18.5 x 8.7 cm x 27 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2417
Remarks:


Reel No. A 900-8 MTM Inventory No.: 58011

Title Daśapāpakṣayadānavidhi

Subject karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 18.5 x 8.7 cm

Folios 1

Lines per Folio 7

Place of Deposit NAK

Accession No. 5/2417

Manuscript Features

Excerpts

«Text:»

adattām upādānaṃ hiṃsā caivābhidhānataḥ ||

paradā(3)ropasevā ca kāyakaṃ (!) trividhaṃ smṛtaṃ ||

pāruṣyaṃ amṛtaṃ caiva paiśūnyaṃ cāpi sarvvataḥ ||

asaṃbaddhapralāpaś ca vāṅmayaṃ syāc aturddaśaṃ ||

paradravyepabhidhyānaṃ manasāniṣṭacintanaṃ ||

vitathābhiniveśaś ca mānasaṃ trividhaṃ smṛtaṃ ||

etāni daśapāpāni haratvaṃ mama jāhnavī ||

daśpāpaharāt tasmād daśaharāsmṛtāḥ (!) || iti daśapāpakṣayadānavidhi (!) ||

Microfilm Details

Reel No. A 900/8c

Date of Filming 10-07-1984

Exposures 1

Used Copy Kathmandu

Type of Film positive

Remarks Text is in 24th exposure,

Catalogued by MS/SG

Date 27-12-2005

Bibliography